A 979-38(3) Pracaṇḍacaṇḍikāstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/38
Title: Pracaṇḍacaṇḍikāstotra
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:


Reel No. A 979-38 MTM Inventory No.: 80512

Title Pracaṇḍacaṇḍikāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete

Size 24.5 x 9.8 cm

Binding Hole none

Folios 24

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

❖ atha pracaṇḍacaṇḍikāstotraṃ ||

nābhau śuddhasarojamadhyavilasat baṃdhūkapuṣpāruṇaṃ

bhāsvad bhāskaramaṇḍalaṃ tadudare yad yonicakraṃ mahat |

tanmadhye viparītamaithunarataḥ pradyumnatatkāminī

pṛṣṭhasthāṃ taruṇārkkakoṭivilasat tejaḥsvarūpāṃ śivāṃ || 1 || (exp. 20b2–4)

End

idaṃ stotraṃ mahāpuṇyaṃ brahmaṇā bhāṣitaṃ purā |

sarvvasiddhipradaṃ sākṣāt mahāpātakanāśanaṃ || 8 ||

yaḥ paṭhet prātar utthāya devyā saṃnihito pi vā |

tasya siddhir bhaved devi vāṃchitārthapradāyinī || 9 ||

dhanaṃ dhānyaṃ sutaṃ jāyāṃ hayaṃ hastinam eva ca |

vasuṃdharāṃ mahāvidyām aṣṭau siddhir bhaved dhruvaṃ || 10 ||

vaiyāghrājinaraṃjitasujaghane ramye pralambodare

kharvvānīrvvacanīyaparvvasubhage (!) muṇḍāvalīmaṇḍite |

kartrī kuṇḍaruciṃ vicitracaritāṃ jñānaṃ dadhāne padaṃ

mātar bhaktajanānukalpinimahāmāyestu (!) tubhyaṃ namaḥ || || (exp. 21t8–21b5)

Colophon

iti pracaṇḍacaṇḍikāstotraṃ samāptaṃ || || || (exp. 21b5)

Microfilm Details

Reel No. A 979/38j

Date of Filming 31-01-1985

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 20b–21b.

Catalogued by RT

Date 19-05-2005

Bibliography