A 979-38(3) Pracaṇḍacaṇḍikāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/38
Title: Pracaṇḍacaṇḍikāstotra
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:
Reel No. A 979-38 MTM Inventory No.: 80512
Title Pracaṇḍacaṇḍikāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State incomplete
Size 24.5 x 9.8 cm
Binding Hole none
Folios 24
Lines per Folio 7–8
Place of Deposit NAK
Accession No. 5/7344
Manuscript Features
Excerpts
Beginning
❖ atha pracaṇḍacaṇḍikāstotraṃ ||
nābhau śuddhasarojamadhyavilasat baṃdhūkapuṣpāruṇaṃ
bhāsvad bhāskaramaṇḍalaṃ tadudare yad yonicakraṃ mahat |
tanmadhye viparītamaithunarataḥ pradyumnatatkāminī
pṛṣṭhasthāṃ taruṇārkkakoṭivilasat tejaḥsvarūpāṃ śivāṃ || 1 || (exp. 20b2–4)
End
idaṃ stotraṃ mahāpuṇyaṃ brahmaṇā bhāṣitaṃ purā |
sarvvasiddhipradaṃ sākṣāt mahāpātakanāśanaṃ || 8 ||
yaḥ paṭhet prātar utthāya devyā saṃnihito pi vā |
tasya siddhir bhaved devi vāṃchitārthapradāyinī || 9 ||
dhanaṃ dhānyaṃ sutaṃ jāyāṃ hayaṃ hastinam eva ca |
vasuṃdharāṃ mahāvidyām aṣṭau siddhir bhaved dhruvaṃ || 10 ||
vaiyāghrājinaraṃjitasujaghane ramye pralambodare
kharvvānīrvvacanīyaparvvasubhage (!) muṇḍāvalīmaṇḍite |
kartrī kuṇḍaruciṃ vicitracaritāṃ jñānaṃ dadhāne padaṃ
mātar bhaktajanānukalpinimahāmāyestu (!) tubhyaṃ namaḥ || || (exp. 21t8–21b5)
Colophon
iti pracaṇḍacaṇḍikāstotraṃ samāptaṃ || || || (exp. 21b5)
Microfilm Details
Reel No. A 979/38j
Date of Filming 31-01-1985
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 20b–21b.
Catalogued by RT
Date 19-05-2005
Bibliography